Content

द्रक्ष्याम स्सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम्।

देवदानवगन्धर्वमृगमानुषपक्षिणाम्।।2.50.29।।

Translation

देवदानवगन्धर्वमृगमानुषपक्षिणाम् for devas, danavas, gandharvas, beasts, serpents, men and birds, शिवाम् auspicious one, सम्मान्यसलिलाम् a river of venerable (holy) waters, सरितां श्रेष्ठाम् best among rivers, द्रक्ष्यामः we shall see.

We shall watch Ganga, the best among rivers, whose holy waters are respected by gods, demons, gandharvas, beasts, serpents, men and birds alike.