Content

नैवाहमनुशोचामि लक्ष्मणो न च मैथिली।

अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च।।2.52.28।।

Translation

अयोध्यायाः from Ayodhya, च्युताश्चेति having been removed, वने in the forest, वत्स्यामहेति च have to dwell, अहम् we, नैव अनुशोचामि do not regret, लक्ष्मणः Lakshmana, मैथिली च and Sita
also, न not.

I do not regret my banishment from Ayodhya to live in the forest. Neither Lakshmana nor Sita does.