Content

चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः।

लक्ष्मणं मां च सीतां च द्रक्ष्यसे क्षिप्रमागतान्।।2.52.29।।

Translation

चतुर्दशसु fourteen, वर्षेषु years, निवृत्तेषु on completion, क्षिप्रम् quickly, आगतान् coming, लक्ष्मणम् Lakshmana, मां च I also, सीतां च and Sita, पुनः पुनः again and again, द्रक्ष्यसे will keep seeing.

Very quickly these fourteen years will come to an end and we will return (to Ayodhya). Then you will see me, Lakshmana and Sita off and on.