Content

एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे।

अन्याश्च देवीस्सहिताः कैकेयीं च पुनः पुनः।।2.52.30।।

आरोग्यं ब्रूहि कौशल्यामथ पादाभिवन्दनम्।

सीताया मम चाऽऽर्यस्य वचनाल्लक्ष्मणस्य च।।2.52.31।।

Translation

राजानम् to the king, एवम् all this, उक्तवा having told, सुमन्त्र Sumantra, मे मातरं च to my mother also, सहिताः with, अन्याः other, देवीश्च queens, कैकेयीं च Kaikeyi, पुनः पुनः again and again, आरोग्यम् wellbeing, ब्रूहि convey, अथ and, सीतायाः Sita's, मम च mine, आर्यस्य लक्ष्मणस्य च Lakshmana's also, पादाभिवन्दनम् prostection at the feet, कौशल्याम् Kausalya.

Having said this to the king, O Sumantra tell my mother, the other queens including Kaikeyi again and again about my wellbeing and the wellbeing of Lakshmana and Sita. Convey our respectful salutations at the feet of mother Kausalya.