Content

श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः।

अनन्तरं च सीताया राघवो रघुनन्दनः।।2.52.99।।

Translation

लक्ष्मणः Lakshmana, रामस्य at Rama's, वचनम् words, श्रुत्वा having heard, अग्रतः ahead, प्रतस्थे went, सीतायाः Sita's, अनन्तरम् behind, रघुनन्दनः delight of the Raghus, राघवः Rama.

Having heard the words of Rama, Lakshmana went ahead and Rama, delight of the Raghus, walked behind Sita.