Content

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।

उपानयत धर्मात्मा गामर्घ्यमुदकं ततः।।2.54.17।।

Translation

धर्मात्मा sage Bharadwaja, धीमतः of the sagacious, तस्य that, राजपुत्रस्य prince's, तत् वचनम् those words, श्रुत्वा having heard, ततः then, गाम् bull, अर्घ्यम् for arghya, उदकम् water, उपानयत brought.

Sage Bharadwaja heard the words of sagacious Rama and offered a bull, water (for washing feet) and arghya (offering to a guest).