Content

न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत्।

नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम्।।2.55.24।।

कौशल्यां चैव पश्येयं सुमित्रां च यशश्विनीम्।

इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम्।।2.55.25।।

Translation

वैदेही Sita, तं न्यग्रोधम् that banyan tree, उपागम्य having reached, वाक्यम् these words, अब्रवीत् said, महावृक्ष O great tree, ते to you, नम:अस्तु my salutations, मे पतिः my husband, व्रतम् vow, पारयेत् may fulfil, कौशल्यां च and Kausalya, यशश्विनीम् illustrious, सुमित्रां च also Sumitra, पश्येयम् may I behold, सीता Sita, इति in this way, अञ्जलिं कृत्वा offering reverential salutations with folded hands, वनस्पतिम् to the tree, पर्यगच्छत् went round.

Having reached the banyan tree, Sita invoked it, saying, 'O great tree I offer you my salutations. May my husband fulfil his vow May I behold Kausalya and the illustrious Sumitra on my return. Saying so, she went round the tree offering reverential salutations with folded hands.