Content

अवलोक्य तत स्सीतामायाचन्तीमनिन्दिताम्।

दयितां च विधेयां च रामो लक्ष्मणमब्रवीत्।।2.55.26।।

Translation

तत: then, रामः Rama, अयाचन्तीम् who was seeking blessings, अनिन्दिताम् blemishless, दयिताम् beloved, विधेयां च and obedient, सीताम् Sita, अवलोक्य having seen, लक्ष्मणम् to Lakshmana, अब्रवीत् said.

Beholding the obedient, blemishless, beloved Sita invoking blessings, Rama said to Lakhsmana: