Content

स सुप्तस्समये भ्रात्रा लक्ष्मणः प्रतिबोधितः।

जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम्।।2.56.3।।

Translation

सुप्त: one asleep, स: लक्ष्मण: that Lakshmana, समये in time, भ्रात्रा by his brother, प्रतिबोधित: awakened, निद्रां च sleep, तन्द्रीं च and drowsiness, पथि during journey, प्रसक्तम् associated
with, श्रमं च fatigue, जहौ cast off.

Awakened by his brother in time, Lakshmana shook off his sleep, his drowsiness and his fatigue due to journey.