Content

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्या श्शिवं जलम्।

पन्थानमृषिणाऽदिष्टं चित्रकूटस्य तं ययुः।।2.56.4।।

Translation

तत: then, ते सर्वे they all, उत्थाय rising, नद्या: river's, शिवम् auspicious, जलम् water, स्पृष्ट्वा having touched, ऋषिणा by the sage (Bharadwaja), आदिष्टम् directed, तम् that, चित्रकूटस्य of Chitrakuta, पन्थानम् path, ययु: went.

Then they all rose, touched the river's auspicious waters and went the way the sage had directed -- towards mount Chitrakuta.