Content

vilapantīṅ tathā dīnāṅ kausalyāṅ jananīṅ tataḥ.

uvāca rāmō dharmātmā vacanaṅ dharmasaṅhitam৷৷2.21.28৷৷

Translation

tataḥ thereafter, dharmātmā virtuous, rāmaḥ Rama, dīnām miserable lady, tathā in that way, vilapantīm lamenting, jananīm to his mother, kauśalyām to Kausalya, dharmasaṅhitam consistent with righteousness, vacanam words, uvāca said.

Thereafter, virtuous Rama addressed these words consistent with righteousness to his miserable mother Kausalya who was thus lamenting: