Content

nāsyāparādhaṅ paśyāmi nāpi dōṣaṅ tathāvidham.

yēna nirvāsyatē rāṣṭrādvanavāsāya rāghavaḥ৷৷2.21.4৷৷

Translation

rāghavaḥ Rama, yēna for which, rāṣṭrāt from the kingdom, vanavāsāya to dwell in the forest, nirvāsyatē is banished, tathāvidham such, asya his, aparādhaṅ offence, na paśyāmi do not see, dōṣam api fault also, na not.

I do not see any fault in Rama nor any offence committed by him for which he is exiled from the kingdom.