Content

iti pratyarcya tānrājā brāhmaṇānidamabravīt.

vasiṣṭhaṅ vāmadēvaṅ ca tēṣāmēvōpaśṛṇvatām৷৷2.3.3৷৷

Translation

rājā the king, iti thus, tān them, pratyarcya having honoured, tēṣām their, upaśṛṇvatām ēva
when they were listening, vaśiṣṭham to Vasistha, vāmadēvaṅ ca to Vamadeva, brāhmaṇān addressing other brahmins, idam these words, abravīt spoke.

Having honoured them (the invitees) in return for their response, king Dasaratha addressed Vasistha, Vamadeva and other brahmins.