Content

yastavāryē gataḥ putrastyaktvā rājyaṅ mahābalaḥ.

sādhu kurvan mahātmānaṅ pitaraṅ satyavādinam৷৷2.44.3৷৷

śiṣṭairācaritē samyakchaśvatprētyaphalōdayē.

rāmō dharmē sthita śrēṣṭhō na sa śōcyaḥ kadācana৷৷2.44.4৷৷

Translation

āryē O noble lady, mahābalaḥ mighty, yaḥ Rama, tava putraḥ your son, mahātmānam magnanimous, pitaram father, sādhu worthy of, satyavādinam as truthful one, kurvan to do, rājyam kingdom, tyaktvā renouncing, śiṣṭaiḥ by virtuous men, samyak fully, śaśvat everlasting, ācaritē followed, prētya in the next world, phalōdayē at the time of fruition, dharmē in virtues, sthitaḥ stuck, śrēṣṭhaḥ best, saḥ that, rāmaḥ Rama, kadācana at any point, śōcyaḥ na not to be grieved over.

In order to vindicate the words of his great and truthful father, O noble lady,your mighty son has renounced the kingdom and has gone (to the forest). He has stuck to the path so scrupulously followed by the wise, the everlasting results of which can be fully realised in the world to come. Such a peerless son is never to be grieved over.