Content

adya rāmamitaḥ kṣipraṅ vanaṅ prasthāpayāmyaham.

yauvarājyē ca bharataṅ kṣipramēvābhiṣēcayē৷৷2.9.2৷৷

Translation

adya to-day, aham I, rāmam to Rama, ita: from here itself, kṣipram quickly, vanam to the forest, prasthāpayāmi shall send forth, bharataṅ ca to Bharata also, kṣipramēva without delay, yauvarājyē as prince regent, abhiṣēcayē I shall consecrate (him).

To-day I shall at once banish Rama from here into the forest and get Bharata coronated as heir-apparent without delay.