Content

[ Agastya's advice to Sri Rama--directs Sri Rama to go to Panchavati to reside.]

rāma! prītō.smi bhadraṅ tē parituṣṭō.smi lakṣmaṇa.

abhivādayituṅ yanmāṅ prāptau stha ssaha sītayā৷৷3.13.1৷৷

Translation

rāma ! O Rama, prītaḥ pleased, asmi I am, tē bhadram wish you well, lakṣmaṇa Lakshmana, parituṣṭaḥ satisfied, asmi I am, yat to me, sītayā saha with Sita, mām to me, abhivādayitum to pay reverence, prāptau have come , sthaḥ you both are.

O Rama ,I am pleased. I wish you well. I am glad that both of you have come here with Sita to pay respect to me.