Content

taṅ dṛṣṭvā tau mahābhāgau vaṭasthaṅ rāmalakṣmaṇau.

mēnātē rākṣasaṅ pakṣiṅ bruvāṇau kō bhavāniti৷৷3.14.2৷৷

Translation

mahābhāgau both the venerable, tau rāmalakṣmaṇau Rama and Lakshmana, vaṭastham on the banyan tree, taṅ pakṣim that bird, dṛṣṭvā on seeing, bhavān you, kaḥ who are, iti this way, bruvāṇau (while) saying so, rākṣasam demon, mēnātē thought.

Seeing the bird on the banyan tree, venerable Rama and Lakshmana mistook him for a demon and enquired who he was.