Content

tatastu sā rākṣasasaṅghasaṅvṛtaṅ kharaṅ janasthānagataṅ virūpitā.

upētya taṅ bhrātaramugradarśanaṅ papāta bhūmau gaganādyathā.śaniḥ৷৷3.18.25৷৷

Translation

tataḥ after that, virūpitā a disfigured woman, sā she, rākṣasasaṅghasaṅvṛtam surrounded by demons, janasthānagatam living in Janasthana, ugradarśanam fierce-looking, bhrātaram brother, taṅ kharam to Khara, upētya approaching, gaganāt from the sky, aśaniḥ thunderbolt, yathā like that, bhūmau on the ground, papāta fell down.

A disfigured demoness, she fell down like the thunderbolt from the sky on the ground while her fierce-looking brother Khara sat surrounded by demons at Janasthana.