Content

tatassabhāryaṅ bhayamōhamūrchitā salakṣmaṇaṅ rāghavamāgataṅ vanam.

virūpaṇaṅ cātmani śōṇitōkṣitā śaśaṅsa sarvaṅ bhaginī kharasya sā৷৷3.18.26৷৷

Translation

tataḥ thereafter, kharasya to Khara, bhaginī a sister, sā she, bhayamōhamūrchitā a woman who was wild with fear and delusion, śōṇitōkṣitā drenched in blood, vanam forest, āgatam reached, sabhāryam with wife, salakṣmaṇam with Lakshmana, rāghavam Rama, ātmani at her, virūpaṇaṅ ca disfigurement, sarvam all, śaśaṅsa narrated.

Thereafter the sister of Khara, wild with fear and delusion and drenched in blood, narrated all about the arrival of Rama, Sita and Lakshmana in the forest and her disfigurement.
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē araṇyakāṇḍē aṣṭādaśassarga৷৷
Thus ends the eighteenth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.