Content

कः क्षत्रियकुले जात्शृतवान्नष्टसंशयः।

धर्मलिङ्गप्रतिच्छन्न क्रूरं कर्म समाचरेत्4.17.26।।

Translation

क्षत्रियकुले in a kshatriya family, जातः born, श्रुतवान् one who has read the Vedas, नष्टसंशयः free from doubt, धर्मलिङ्गप्रतिच्छन्नः in the guise of a righteous person, कः who, क्रूरम् cruel, कर्म deed, समाचरेत् will do

'Who, born in a kshatriya family, versed in the Vedas and free from doubt will commit such a cruel act under the guise of righteousness?