Content

imamapyaṅgadaṅ vīra! yauvarājyē.bhiṣēcaya4.26.12৷৷

jyēṣṭhasya sa sutō jyēṣṭhassadṛśō vikramēṇa tē.

aṅgadō.yamadīnātmā yauvarājyasya bhājanam4.26.13৷৷

Translation

vīra O hero, imam this, aṅgadamapi Angada also, yauvarājyē as heir-apparent, abhiṣēcaya consecrate, jyēṣṭhasya elder brother's, jyēṣṭhaḥ sutaḥ eldest son, vikramēṇa in prowess, tē sadṛśaḥ like you, adīnātmā a noble person, ayam aṅgadaḥ this Angada, yauvarājyasya of the heir apparent, bhājanam fit.

'O hero! consecrate Angada as heir-apparent since he deserves it as the eldest son of your brother, a noble soul and equal to you in prowess.