Content

[Rama exhorts Tara on fate and time --- preparation for the funeral --- grief of monkeys and Angada --- performance of funeral rites.]

sugrīvaṅ caiva tārāṅ ca sāṅgadaṅ sahalakṣmaṇaḥ.

samānaśōkaḥ kākutstha ssāntvayannidamabravīt৷৷4.25.1৷৷

Translation

sahalakṣmaṇaḥ accompanied by Lakshmana, samānaśōkaḥ equally sad, caiva also, kākutstha Kakutstha (Rama), sugrīvaṅ Sugriva, sāṅgadam along with Angada, tārāṅ ca and Tara, sāntvayan pacifying, idam these words, abravīt said.

Rama and Lakshmana were equally sad. Rama, scion of the Kakutstha race, consoled Sugriva, Tara as well as Angada in the following words: