Content

tatassa hanumānvācā ślakṣṇayā sumanōjñayā.

vinītavadupāgamya rāghavau praṇipatya ca৷৷4.3.3৷৷

ābabhāṣē tadā vīrau yathāvatpraśaśaṅsa ca.

Translation

tataḥ then, hanumān Hanuman, vinītavat in humility, rāghavau to the Raghavas, upāgamya reached, praṇipatya ca offered reverential salutations, ślakṣṇayā gentle, sumanōjñayā pleasing to the mind, vācā words, ābabhāṣē spoke, tadā then, yathāvat duly, praśaśaṅsa ca eulogised

Approaching the Raghavas in all humility, valiant Hanuman offered them reverential salutations and addressed them in gentle and pleasing words.