Content

kapirūpaṅ parityajya hanumānmārutātmajaḥ.

bhikṣurūpaṅ tatō bhējē śaṭhabuddhitayā kapiḥ4.3.2৷৷

Translation

tataḥ then, mārutātmajaḥ son of the wind-god, kapiḥ monkey, hanumān Hanuman, kapirūpam form of a monkey, parityajya left, śaṭhabuddhitayā with an ingenious mind, bhikṣurūpam guise of a mendicant, bhējē resorted and went

Hanuman, son of the Wind-god, with an ingenious mind assumed the guise of a mendicant.