Content

[Lakshmana speaks to Hanuman the purpose of their arrival at Rishyamuka --- Hanuman takes Rama and Lakshmana on his shoulders to Sugriva]

tataḥ prahṛṣṭau hanumānkṛtyavāniti tadvacaḥ.

śrutvā madhurasambhāṣaṅ sugrīvaṅ manasā gataḥ4.4.1৷৷

Translation

tataḥ then, kṛtyavān who has done his duty, hanumān Hanuman, iti thus, tadvacaḥ his words, śrutvā having heard, madhurasambhāṣaṅ ca and sweet talk, prahṛṣṭaḥ glad, manasā at heart, sugrīvam to Sugriva, gataḥ about

After listening to the sweet words of Lakshmana, Hanuman, having done what he had to do felt happy and thought of Sugriva.