Content

bhavyō rājyāgamastasya sugrīvasya mahātmanaḥ.

yadayaṅ kṛtyavānprāptaḥ kṛtyaṅ caitadupāgatam4.4.2৷৷

Translation

mahātmanaḥ great self, tasya sugrīvasya that Sugriva's, rājyāgamaḥ acquisition of kingdom, bhavyaḥ is likely to happen, yat since, kṛtyavān one who has done his duty, ayam this, prāptaḥ got, ētat this, kṛtaṅ ca and has work, upāgatam has come

The great Sugriva, thinks Hanuman, who had done his duty is likely to acquire his kingdom, because great Rama who would help in the work of Sugriva has also come.'