Content

anāthō hṛtarājyō.yaṅ rāvaṇēna ca dharṣitaḥ.

dīnō dūragṛhaḥ kāmī māṅ caiva śaraṇaṅ gataḥ4.30.67৷৷

ityētaiḥ kāraṇaissaumya! sugrīvasya durātmanaḥ.

ahaṅ vānararājasya paribhūtaḥ parantapa!4.30.68৷৷

Translation

saumya gentle, parantapa vanquisher of foes, ayam this person, anāthaḥ helpless, hṛtarājyaḥ lost kingdom, dīnaḥ miserable, dūragṛhaḥ away from home, rāvaṇēna ca,by Ravana, dharṣitaḥ outraged,kāmī love-sick, māṅ caiva me also, śaraṇaṅ gataḥ sought help, ityētaiḥ by these, kāraṇaiḥ with reasons, durātmanaḥ of the evil-minded, vānararājasya of the king of monkeys, sugrīvasya Sugriva's, aham I am, paribhūtaḥ slighted.

'O gentle one! although I am a vanquisher of foes, this evil-minded king of monkeys is slighting me because I am away from home, I have lost my kingdom, I am outraged by Ravana, I am miserable and love-sick and I have sought his help.