Content

ēvamuktastu sugrīvō rāmaṅ vacanamabravīt৷৷4.38.24৷৷

praṇaṣṭā śrīśca kīrtiśca kapirājyaṅ ca śāśvatam.

tvatprasādānmahābāhō! punaḥprāptamidaṅ mayā৷৷4.38.25৷৷

Translation

ēvam in that manner, uktaḥ having said, sugrīvaḥ Sugriva, rāmam to Rama, vacanam these words, abravīt spoke, mahābāhō! O long-armed one!, praṇaṣṭā that had been lost, śrīśca fortune, kīrtiśca and fame, śāśvatam permanent, idam this, kapirājyaṅ ca kingdom of vanaras too, mayā by me, tvatprasādāt by your grace only, prāptam obtained.

On hearing this, Sugriva said to Rama,'O long-armed one the fortune, fame and soverignty of vanaras which was lost has been regained only by your grace.