Content

sa lakṣmaṇō bhīmabalaṅ sarvavānarasattamam.

abravītpraśritaṅ vākyaṅ sugrīvaṅ sampraharṣayan৷৷4.38.3৷৷

kiṣkindhāyā viniṣkrāma yadi tē saumya! rōcatē.

Translation

saḥ lakṣmaṇaḥ that Lakshmana, bhīmabalam of terrific strength, sarvavānarasattamam foremost among the monkeys, sugrīvam Sugriva, sampraharṣayan cheering, praśritam humbly, vākyam words, abravīt
said, saumya! O good-natured, tē to you, rōcatē yadi if it pleases, kiṣkindhāyāḥ from Kishkinda, viniṣkrāma depart.

Cheering Sugriva, the foremost among the monkeys, the mighty Lakshmana said in a humble way: 'O good-natured Sugriva! if you would like to come to Rama let us depart from Kishkinda.