Content

tatassamudramāsādya sampradhāryārthaniścayam.

agastyēnāntarē tatra sāgarē vinivēśitaḥ৷৷4.41.20৷৷

citranānānagaḥ śrīmānmahēndra: parvatōttamaḥ.

jātarūpamayaḥ śrīmānavagāḍhō mahārṇavam৷৷4.41.21৷৷

Translation

tataḥ then, samudram ocean, āsādya after reaching, arthaniścayam decision, sampradhārya after arriving at, agastyēna by Agastya, tatra there, sāgarē in the sea, antarē inside, vinivēśitaḥ set up, citranānānagaḥ filled with colourful trees, śrīmān rich, mahēndraḥ Mahendra, parvatōttamaḥ best of mountains, jātarūpamayaḥ full of gold, śrīmān rich, mahārṇavam great sea, avagāḍhaḥ immersed into.

'Then on reaching the sea shore, decide the course of action. Sage Agastya has set up (between the moat of the city and and the sea) a glorious golden mountain Mahendra. Filled with colourful trees, it stretches into the sea.