Content

nānāvidhairnagai ssarvailatābhiścōpaśōbhitam.

dēvarṣiyakṣapravarairapsarōbhiśca sēvitam৷৷4.41.22৷৷

siddhacāraṇasaṅghaiśca prakīrṇaṅ samanōramam.

tamupaiti sahasrākṣaḥ sadā parvasu parvasu৷৷4.41.23৷৷

Translation

nānāvidhaiḥ with different kinds of, sarvaiḥ by all, nagaiḥ with trees, latābhiśca even with vines, upaśōbhitam delightful, dēvarṣiyakṣapravaraiḥ with gods, sages, yakshas, apsarōbhiśca and also with celestial nymphs, sēvitam inhabited by, siddhacāraṇasaṅghaiśca with siddhas, charanas, prakīrṇam
scattered about, sumanōramam very enchanting, tam him, sahasrākṣaḥ thousand-eyed Mahendra, parvasu parvasu on all full and new Moon days, sadā always, upaiti keeps coming.

'That mountain with several kinds of colourful trees and vines is frequented by gods, sages and prominent yakshas like siddhas and charanas. It is exceedingly delightful and even the thousand-eyed Indra keeps visiting this place on full and new Moon days.