Content

tasyaikaṅ kāñcanaṅ śṛṅgaṅ sēvatē.yaṅ divākaraḥ৷৷4.41.30৷৷

śvētaṅ rājatamēkaṅ ca sēvatē.yaṅ niśākaraḥ.

na taṅ kṛtaghnāḥ paśyanti na nṛśaṅsā na nāstikāḥ৷৷4.41.31৷৷

Translation

tasya its, ēkam one, śṛṅgam peak, kāñcanam is golden, yam which, divākaraḥ Sun, sēvatē resorts to, ēkam one, śvētam white one, rājatam silver, ayaṅ this, niśākaraḥ Moon, sēvatē resorts, tam him, kṛtaghnāḥ ungrateful, na paśyanti cannot see, nṛśaṅsāḥ the mean, na not, nāstikāḥ unbelievers, na not.

'The Sun resorts to its golden peak. The Moon rests over its silver peak. Neither the ungrateful, nor the mean nor the unbelievers can behold this (phenomenon).