Content

uvāca rājā dharmajñassarvavānarasattamam.

vākyamātma hitaṅ caiva rāmasya ca hitaṅ tathā৷৷4.43.2৷৷

Translation

rājā king, dharmajñaḥ knower of dharma, sarvavānarasattamaḥ foremost among all the monkeys, tathā in that way, ātmahitaṅ ca ēva for his own welfare, rāmasya ca and Rama's also, hitam good, vākyam these words, uvāca spoke.

'Righteous king Sugriva said to the foremost among the monkeys, Satavali what would help his cause as well as the cause of Rama: