Content

tatastānkapivṛddhāṅstu śiṣṭāṅścaiva vanaukasaḥ.

vācā madhurayā.bhāṣya yathāvadanumānya ca৷৷4.53.19৷৷

sa tu siṅhavṛṣaskandhaḥ pīnāyatabhujaḥ kapiḥ.

yuvarājō mahāprājñaḥ aṅgadō vākyamabravīt৷৷4.53.20৷৷

Translation

tataḥ then, siṅhavṛṣaskandhaḥ one who has shoulders like a lion or bull, pīnāyatabhujaḥ of sturdy and long arms, yuvarājaḥ heir apparent, mahāprājñaḥ very wise, kapiḥ monkey, aṅgadaḥ Angada, tān them, kapivṛddhāṅstu to the elderly monkeys, śiṣṭān respectable, vanaikasaścaiva forest-dwellers (monkeys), madhurayā with a sweet, vācā tone, ābhāṣya spoke, yathāvat properly, anumānya ca after coming to a decision, vākyam these words, abravīt said.

Coming to a conclusion after due deliberation Angada, heir apparent, profoundly wise, endowed with sturdy and broad shoulders like those of a lion or a bull, spoke in a sweet voice to the elderly, respectable monkeys, dwellers of the forest: