Content

tīkṣṇaḥ prakṛtyā sugrīvassvāmibhāvē vyavasthitaḥ.

na kṣamiṣyati nassarvānaparādhakṛtō gatān৷৷4.53.27৷৷

Translation

sugrīvaḥ Sugriva, prakṛtyā by nature, tīkṣṇaḥ harsh, svāmibhāvē as a king, vyavasthitaḥ consecrated, gatān when we reach, aparādhakṛtaḥ us who are real offenders, naḥ not, sarvān to all, na kṣamiṣyati will not forgive us.

'By nature Sugriva is harsh, and being a king now, he will not forgive us who are real offenders and have not done the task assigned.