Content

apravṛttau ca sītāyāḥ pāpamēva kariṣyati.

tasmāt kṣamamihādyaiva gantuṅ prāyōpavēśanam hi naḥ৷৷4.53.28৷৷

tyaktvā putrāṅśca dārāṅśca dhanāni ca gṛhāṇi ca.

Translation

sītāyāḥ Sita, apravṛttau for not bringing any clue, pāpamēva sin, kariṣyati he will do, tasmāt therefore, putrāṅśca sons, dārāṅśca wives, dhanāni ca and wealth, gṛhāṇi ca and houses, tyaktyā bid farewell to, iha here, adyaiva today itself, prāyōpavēśanam death, gantum take recourse, kṣamam proper.