Content

[Sampati's revelation to sage Nishakara about his burnt wings.]

tatastaddāruṇaṅ karma duṣkaraṅ sahasātkṛtam.

ācacakṣē munēssarvaṅ sūryānugamanaṅ tathā৷৷4.61.1৷৷

Translation

tataḥ then, sahasā rashly, kṛtam done, duṣkaram impetuous, dāruṇam arrogant, tat karma that deed, tadā then, sūryānugamanam following the Sun, sarvam everything, munēḥ to the sage, ācacakṣē I revealed.

'Then I revealed everything to the sage,including the arrogant, impetuous action of rashly following the Sun (for challenging Indra).