Content

yathōktamētattava sarvamīpsitaṅ

narēndra! kartā nacirāddharīśvaraḥ.

śaratpratīkṣaḥ kṣamatāmimaṅ bhavān

jalaprapātaṅ ripunigrahē dhṛtaḥ4.28.66৷৷

Translation

narēndra O king!, yathā as, ddharīśvaraḥ Sugriva, nacirāt soon, tava your, īpsitam desire, ētat sarvam all this, kartā he will do, ripunigrahē in destroying the enemy, dhṛtaḥ steadfast, bhavān you, śaratpratīkṣaḥ awaiting autumn, imam this, jalaprapātam water flow, kṣamatām put up.

'O Rama! come Autumn, Sugriva will soon do all that you desire. Bear with the rains. Stay steadfast (in your determination) to destroy the enemy.
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē kiṣkiṅdhākāṇḍē aṣṭāviṅśassargaḥ৷৷
Thus ends the twentyeighth sarga of Kishkindakanda of the Holy Ramayana, the first epic, composed by sage Valmiki.