Sloka & Translation

[Maricha goes to Rama's cottage transformed into a wonderful deer and wanders-- Sita wonders at the deer.]

ēvamuktvā tu vacanaṅ mārīcō rāvaṇaṅ tataḥ.

gacchāvētyabravīddīnō bhayādrātriṅcaraprabhōḥ৷৷3.42.1৷৷


tataḥ then, mārīcaḥ Maricha, ēvam in that way, vacanam words, uktvā spoken, rātriṅcaraprabhōḥ of the king of the night-rangers, bhayāt out of fear, dīnaḥ distressed , gacchāva let us both go, iti thus, rāvaṇam to Ravana, abravīt said.

Having thus spoken to the demon-king, the distressed Maricha said out of fear, Let both of us go.
dṛṣṭaścāhaṅ punastēna śaracāpāsidhāriṇā.

madvadhōdyataśastrē.ṇa vinaṣṭaṅ jīvitaṅ ca mē৷৷3.42.2৷৷


aham I, śaracāpāsidhāriṇā holding bow, arrows and sword, madvadhōdyataśastrē.ṇa who raises weapon to slay me, tēna by him, punaḥ again, dṛṣṭaḥ seen, mē my, jīvitaṅ ca vinaṣṭam life will cease.

If that warrior Rama carrying bow, arrows and sword sees me once again he will raise his weapon to kill me, and I will cease to be.
na hi rāmaṅ parākramya jīvanpratinivartatē.

vartatē pratirūpō.sau yamadaṇḍahatasya tē৷৷3.42.3৷৷


rāmam Rama, parākramya after exhibiting bravery, jīvan with life, na pratinivartatē hi will not return, yamadaṇḍahatasya hit by Yama's staff, asau he, pratirūpaḥ another form, tē to you, vartatē is being.

No one who exhibits his heroism before Rama will come back alive. To you, already hit by Yama's staff, he is another form of the same Yama.
kiṅ nu śakyaṅ mayā kartumēvaṅ tvayi durātmani.

ēṣa gacchāmyahaṅ tāta svasti tē.stu niśācara৷৷3.42.4৷৷


tvayi when you, ēvam in that way, durātmani evil-minded, mayā I, ki nu what, kartum to do, śakyam is possible, tāta dear one, niśācara O demons, ēṣa here, aham I am, gacchāmi am going, tē to you, svasti be auspicious, astu let it be.

What can I do if you remain evil-minded? O dear demon, I am going. May your path be auspicious !
prahṛṣṭastvabhavattēna vacanēna sa rāvaṇaḥ.

pariṣvajya susaṅśliṣṭamidaṅ vacanamabravīt৷৷3.42.5৷৷


saḥ rāvaṇaḥ that, Ravana, tēna vacanēna with those words, prahṛṣṭaḥ felt happy, tu abhavat he was, susaṅśliṣṭam tightly, pariṣvajya embracing, idam these, vacanam words , abravīt said.

Ravana was so overwhelmed with joy to hear those words that he embraced him tightly and said:.
ētacchauṇḍīryayuktaṅ tē macchandavaśavartinaḥ.

idānīmasi mārīcaḥ pūrvamanyō niśācaraḥ৷৷3.42.6৷৷


macchandavaśavartinaḥ act according to my wish, tē to you, ētat this, śauṇḍīryayuktam it befits your valour, idānīm now, mārīcaḥ Maricha, asi you are, pūrvam earlier, anyaḥ other, rākṣasaḥ hi demons.

Act according to my wish. It befits your valour. You were a different demon earlier. Now you are Maricha.
āruhyatāmayaṅ śīghraṅ rathō ratnavibhūṣitaḥ.

mayā saha tathā yuktaḥ piśācavadanaiḥ kharaiḥ৷৷3.42.7৷৷


tathā similarly, piśācavadanaiḥ with devilish faces, kharaiḥ with donkeys, yuktaḥ yoked, ratnavibhūṣitaḥ encrusted with gems, rathaḥ chariot, śīghram quickly, mayā saha along with me, āruhyatām ascend.

Ascend quickly with me this chariot encrusted with gems and yoked with donkeys with devils' faces৷৷
pralōbhayitvā vaidēhīṅ yathēṣṭaṅ gantumarhasi.

tāṅ śūnyē prasabhaṅ sītāmānayiṣyāmi maithilīm৷৷3.42.8৷৷


vaidēhīm to Vaidehi, pralōbhayitvā after tempting, yathēṣṭam wherever you like, gantum to go, arhasi should, śūnyē when no one is there, maithilīm princess of Mithila, tāṅ sītām that Sita, prasabham forcibly, ānayiṣyāmi will bring.

You may go whereever you like after tempting Vaidehi. When the princess of Mithila is alone, I will bring her by force.
tatō rāvaṇamārīcau vimānamiva taṅ ratham.

āruhya yayatuśśīghraṅ tasmādāśramamaṇḍalāt৷৷3.42.9৷৷


tataḥ thereafter, rāvaṇamārīcau Ravana and Maricha, taṅ ratham that chariot, vimānamiva like an aerial chariot, āruhya ascending, tasmāt from that, āśramamaṇḍalāt cluster of hermitages, śīghram quickly, yayatuḥ departed.

Thereafter Ravana and Maricha ascended the chariot, which was like an aerial car, and quickly departed from that cluster of hermitages.
tathaiva tatra paśyantau pattanāni vanāni ca.

gīrīṅśca saritassarvā rāṣṭrāṇi nagarāṇi ca৷৷3.42.10৷৷


tathaiva and likewise, tatra there, pattanāni towns, vanāni ca and forests, girīṅśca mountains, sarvāḥ all, saritaḥ streams, rāṣṭrāṇi states, nagarāṇi ca cities, paśyantau seeing;

And likewise, they went past towns, forests, mountains, streams, states and cities.
samētya daṇḍakāraṇyaṅ rāghavasyāśramaṅ tataḥ.

dadarśa saha mārīcō rāvaṇō rākṣasādhipaḥ৷৷3.42.11৷৷


sahamārīcaḥ accompanied by Maricha, rākṣasādhipaḥ king of demons, rāvaṇaḥ Ravana, daṇḍakāraṇyam Dandaka forest, samētya reached, tataḥ then, rāghavasya Rama's, āśramam hermitage, dadarśa noticed.

Ravana, king of the demons, accompanied by Maricha, then reached Dandaka forest and saw Rama's hermitage.
avatīrya rathāttasmāttataḥ kāñcanabhūṣaṇāt.

hastē gṛhītvā mārīcaṅ rāvaṇō vākyamabravīt৷৷3.42.12৷৷


rāvaṇaḥ Ravana, kāñcanabhūṣaṇāt decorated with golden ornaments, tasmāt from that, rathāt chariot, avatīrya getting down, tataḥ then, mārīcam Maricha, hastē by hand, gṛhītvā, held, vākyam words, abravīt said.

Then Ravana got off the chariot decorated with golden embellishments and, holding Maricha's hand, said:.
ētadāśramapadaṅ dṛśyatē kadalīvṛtam.

kriyatāṅ tatsakhē śīghraṅ yadarthaṅ vayamāgatāḥ৷৷3.42.13৷৷


sakhē O friend, kadalīvṛtam surrounded by banana plants, ētat this, tat that, āśramapadam site
of hermitage, dṛśyatē is seen, vayam we, yadartham the purpose for which, āgatāḥ we came, tat that, śīghram quickly, kriyatām should be done.

O friend! here is the site of the hermitage surrounded by banana plants. Quickly get to work on the purpose for which we have come.
sa rāvaṇavacaśśrutvā mārīcō rākṣasastadā.

mṛgō bhūtvā.śramadvāri rāmasya vicacāra ha৷৷3.42.14৷৷


tadā then, saḥ that, rākṣasaḥ demon, mārīcaḥ Maricha, rāvaṇavacaḥ Ravana's words, śrutvā on hearing, mṛgaḥ deer, bhūtvā transformed, rāmasya Rama's, āśramadvāri at the entrance of the hermitage, vicacāra ha started moving.

Hearing Ravana's words, Maricha transformed himself into a deer and started moving at the entrance of Rama's hermitage.
sa tu tadrūpamāsthāya mahadadbhutadarśanam.

maṇipravaraśṛṅgāgrassitāsitamukhākṛtiḥ৷৷3.42.15৷৷


saḥ Maricha, adbhutadarśanam wonderful to look at, mahat magnificent, tat that, rūpam form, āsthāya assumed, maṇipravaraśṛṅgāgraḥ antlers studded with the best of gems, sitāsitamukhākṛtiḥ face dappled with luminous spots of white and black.

Maricha assumed the form of a wonderful and magnificent deer with his antlers studded with the most precious gems, his face dappled with luminous spots of white and black.
raktapadmōtpalamukha indranīlōtpalaśravāḥ.

kiṅcidabhyunnatagrīva iṅdranīladalādharaḥ৷৷3.42.16৷৷


raktapadmōtpalamukhaḥ mouth like pink lotus, indranīlōtpalaśravāḥ ears like blue lotus, kiñcit a bit, abhyunnatagrīvaḥ raised neck, indranīladalādharaḥ lips like petals of blue lotus.

The deer's face was like a pink lotus, his ears were like blue lotus. His neck slightly raised, his lips were like petals of blue lotus.
kundēnduvajrasaṅkāśamudaraṅ cāsya bhāsvaram.

madhūkanibhapārśvaśca padmakiñjalkasannibhaḥ৷৷3.42.17৷৷

vaiḍūryasaṅkāśakhurastanujaṅghassusaṅhataḥ.


asya its, bhāsvaram shining, udaram stomach, kundēnduvajrasaṅkāśam like white kunda flower, Moon and diamond, madhūkanibhapārśvaśca sides like madhuka flowers, padmakiñjalkasannibhaḥ comparable to the filaments of lotus, vaiḍūryasaṅkāśakhuraḥ hooves like Vaidurya, tanujaṅghaḥ slim shank, susaṅhataḥ will-shaped.

His bright belly was shining like kunda flowers or the Moon or diamond. His flanks were like the golden madhuka flowers. comparable to the filaments of lotus. His hooves were like vaidurya, and his legs were slim and will-shaped.
indrāyudhasavarṇēna pucchēnōrdhvaṅ virājatā৷৷3.42.18৷৷

manōharassnigdhavarṇō ratnairnānāvidhairvṛtaḥ.


ūrdhvam upward, virājatā stood, indrāyudha like a rainbow, savarṇēna colourful, pucchēna with the tail, manōharaḥ delightful, snigdhavarṇaḥ shining, nānāvidhaiḥ various, ratnaiḥ gems, vṛtaḥ decked.

His tail stood up looking magnificent like a colourful rainbow. Bedecked with various gems, he shone beautiful.
kṣaṇēna rākṣasō jātō mṛgaḥ paramaśōbhanaḥ৷৷3.42.19৷৷

vanaṅ prajvalayanramyaṅ rāmāśramapadaṅ ca tat.


rākṣasaḥ the demon, vanam forest, ramyam beautiful, tat rāmāśramapadam that Rama's hermitage, prajvalayan while brightening, kṣaṇēna in a moment, paramaśōbhanaḥ very beautiful, mṛgaḥ deer, jātaḥ
was transformed.

Transformed into a most beautiful deer in a moment, Maricha brightened the beautiful forest and Rama's hermitage.
manōharaṅ darśanīyaṅ rūpaṅ kṛtvā sa rākṣasaḥ৷৷3.42.20৷৷

pralōbhanārthaṅ vaidēhyā nānādhātuvicitritam.

vicarangacchatē tasmācchādvalāni samantataḥ৷৷3.42.21৷৷


saḥ that, rākṣasaḥ demon, nānādhātuvicitritam painted with colours of different minerals, manōharam delightful, darśanīyam beautiful, rūpam form, kṛtvā after transforming, vaidēhyāḥ to Sita, pralōbhanārtham to tempt, vicaran while grazing, tasmāt from that place, samantataḥ all around, śādvalāni grassland, gacchatē moved about.

Transfigured into a beautiful, magnificent form painted with the colours of different minerals in order to tempt Sita, Maricha roamed all around the grassland.
rūpyairbinduśataiścitrō bhūtvā sa priyadarśanaḥ.

viṭapīnāṅ kisalayānbhaṅtkvā.danvicacāra ha৷৷3.42.22৷৷


saḥ that, rūpyaiḥ by silver, binduśataiḥ with hudreds of spots, citraḥ was wonderful, bhūtvā on transforming, priyadarśanaḥ pleasing to the eyes, viṭapīnām trees, kisalayān tender leaves, bhaṅtkvā nibbling, adan eating, vicacāra ha wandered about.

That deer with hundreds of silver spots on the body appeared enchanting and pleasing to the eyes while he wandered about nibbling the tender leaves of trees.
kadalīgṛhakaṅ gatvā karṇikārānitastataḥ.

samāśrayanmandagatissītāsandarśanaṅ tathā৷৷3.42.23৷৷


kadalīgṛhakam groves of banana, gatvā on going, karṇikārān the karnikara flowers, itastataḥ
hither and thither, mandagatiḥ at a slow pace, tathā likewise, sītāsandarśanam the sight of Sita, samāśrayat resorted.

The deer went wandering about the banana groves surrounding Rama's hermitage and moved slowly towards the karnikara trees in order to catch the attention of Sita.
rājīvacitrapṛṣṭhassa virarāja mahāmṛgaḥ.

rāmāśramapadābhyāśē vicacāra yathāsukham৷৷3.42.24৷৷


saḥ that, mahāmṛgaḥ magnificent deer, rājīvacitrapṛṣṭhaḥ his back with the colour of blue lotus, virarāja glittered, rāmāśramapadābhyāśē in the vicinity of Rama's hermitage, yathāsukham comfortably, vicacāra wandered.

That magnificent deer glittered with the colour of blue lotus on its back, wandered merrily in the vicinity of Rama's hermitage.
punargatvā nivṛttaśca vicacāra mṛgōttamaḥ.

gatvā muhūrtaṅ tvarayā punaḥ pratinivartatē৷৷3.42.25৷৷


mṛgōttamaḥ best of deer, gatvā on going, punaḥ again, nivṛttaśca came back, vicacāra wandered, muhūrtam for a moment, gatvā after going, punaḥ again, tvarayā swiftly, pratinivartatē returned.

The wonderful deer moved to and fro, now disappearing and now swiftly returning.
vikrīḍaṅśca kvacidbhūmau punarēva niṣīdati.

āśramadvāramāgamya mṛgayūthāni gacchati৷৷3.42.26৷৷


vikrīḍaṅśca while sporting so, punarēva again, kvacit sometimes, bhūmau on the ground, punarēva again, niṣīdati squat, āśramadvāram at the entrance of the hermitage, āgamya after reaching, mṛgayūthāni flock of deer, gacchati goes.

The deer is now sporting, now sitting on the ground, now standing at the entrance of
the hermitage and now running with the herds of deer.
mṛgayūthairanugataḥ punarēva nivartatē.

sītādarśanamākāṅkṣanrākṣasō mṛgatāṅ gataḥ৷৷3.42.27৷৷

paribhramati citrāṇi maṇḍalāni viniṣpatan.


mṛgatām form of a deer, gataḥ transformed, rākṣasaḥ demon, sītādarśanam seeing Sita, ākāṅkṣan intending, mṛgayūthaiḥ herds of deer, anugataḥ been followed, punarēva again, nivartatē he retuned, viniṣpatan cavorted and pranced, citrāṇi wonderful, maṇḍalāni circles, paribhramati turned round.

Followed by herds of deer and coming back to see Sita again and again, the deer cavorted and pranced and frisked in circles in a wonderful way.
samudvīkṣya ca tē sarvē mṛgā hyanyē vanēcarāḥ৷৷3.42.28৷৷

upāgamya samāghrāya vidravanti diśō daśa.


vanēcarāḥ wandering in the forest, anyē other, tē those, sarvē all, mṛgāḥ deer, samudvikṣya seeing, upāgamya on coming near, samāghrāya sniffing, daśa diśaḥ in all ten directions, vidravanti run away,

Seeing the deer, other animals wandering in the forest come near and sniffing him run away in all ten directions.
rākṣasassō.pi tānvanyānmṛgānmṛgavadhē rataḥ৷৷3.42.29৷৷

pracchādanārthaṅ bhāvasya na bhakṣayati saṅspṛśan.


mṛgavadhē in killing deer, rataḥ interested, saḥ he, rākṣasō.pi demon also, vanyān those wild, tān those, mṛgān deer, saṅspṛśan touching and feeling, bhāvasya his intention, pracchādanārtham to hide, na bhakṣayati does not feed on.

The demon who was interested in killing wild deer touched and felt them but did not
kill or feed on them in order to hide his intention.
tasminnēva tataḥ kālē vaidēhī śubhalōcanā৷৷3.42.30৷৷

kusumāvacayavyagrā pādapānabhyavartata.


tataḥ then, tasminnēva kālē at that time, śubhalōcanā lady of auspicious looks, vaidēhī Vaidehi, kusumāvacayavyagrā busy plucking flowers, pādapān the trees, abhyavartata came near,

In the mean time Sita who, with her auspicious looks, was busy plucking flowers drew near the trees.
karṇikārānaśōkāṅśca cūtāṅśca madirēkṣaṇā৷৷3.42.31৷৷

kusumānyavacinvantī cacāra rucirānanā.


madirēkṣaṇā woman with bewitching eyes, rucirānanā of dazzling face, karṇikārān karnikara trees, aśōkāṅścha ashoka, cūtāṅśca mango, kusumāni flowers, avacinvantī while plucking, cacāra went about.

With her bewitching eyes and beautiful face, Sita, went about plucking flowers from karnikara, ashoka and mango trees.
anarhā.raṇyavāsasya sā taṅ ratnamayaṅ mṛgam৷৷3.42.32৷৷

muktāmaṇi vicitrāṅgaṅ dadarśa paramāṅganā.


araṇyavāsasya of living in the forest, anarhā unworthy, sā that, paramāṅganā great woman, ratnamayam encrusted with gold, muktāmaṇivicitrāṅgam with a wonderful body dotted with pearls and gems, taṅ mṛgam that deer, dadarśa saw.

The great lady Sita, unworthy of dwelling in the forest, saw the wonderful deer decked with gems, with spots of pearls all over the body.
sā taṅ ruciradantōṣṭhī rūpyadhātutanūruham৷৷3.42.33৷৷

vismayōtphullanayanā sasnēhaṅ samudaikṣata.


ruciradantōṣṭhī a lady of beautiful teeth and lips, sā that Sita, rūpyadhātutanūruham animal with silver and mineral coloured hair on the body, tam deer, vismayōtphullanayanā with eyes of wonder and joy, sasnēham with affection, samudaikṣata gazed at.

A lady with beautiful teeth and lips, Sita saw the deer having silver and mineral coloured hair on the body. She gazed at the animal with wonder and joy and love.
sa ca tāṅ rāmadayitāṅ paśyanmāyāmayō mṛgaḥ৷৷3.42.34৷৷

vicacāra punaścitraṅ dīpayanniva tadvanam.


māyāmayaḥ illusory one, saḥ that, mṛgaśca the deer, tāṅ her, rāmadayitām Rama's wife, paśyan on seeing, tat vanam that forest, dīpayanniva as if illuminating, punaḥ again, citram wonderfully, vicacāra moved around.

That illusory deer saw Rama's wife and moved around wonderfully as if illuminating the forest with his radiance.
adṛṣṭapūrvaṅ taṅ dṛṣṭvā nānāratnamayaṅ mṛgam৷৷3.42.35৷৷

vismayaṅ paramaṅ sītā jagāma janakātmajā.


adṛṣṭapūrvam never seen before, nānāratnamayam decorated with different gems, taṅ mṛgam that deer, dṛṣṭvā seeing, janakātmajā daughter of Janaka, sītā Sita, paramam very much, vismayam surprised, jagāma experienced.

Seeing such an unprecedented deer decorated with different gems, Sita, daughter of Janaka, stood amazed.
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē araṇyakāṇḍē dvicatvāriṅśassargaḥ৷৷
Thus ends the fortysecond sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.