Sloka & Translation

[Hanuman displays his immeasurable might and proceeds to mount Mahendra]

taṅ dṛṣṭvā jṛmbhamāṇaṅ tē kramituṅ śatayōjanam.

vīryēṇāpūryamāṇaṅ ca sahasā vānarōttamam৷৷4.67.1৷৷

sahasā śōkamutsṛjya praharṣēṇa samanvitāḥ.

vinēdustuṣṭuvuścāpi hanūmantaṅ mahābalam৷৷4.67.2৷৷


śatayōjanam hundred yojanas, kramitum to cross, jṛmbhamāṇam enlarging, sahasā at once, vīryēṇa in strength, āpūryamāṇaṅ ca and being filled, vānarōttamam best of monkeys, mahābalam a warrior of great strength, taṅ hanūmantam he, Hanuman, dṛṣṭvā seeing, tē those monkeys, sahasā all at once, śōkam grief, utsṛjya gave up, praharṣēṇa with joy, samanvitāḥ endowed, vinēduḥ screamed aloud, tuṣṭuvuścāpi also propitiated him.

'In order to cross a hundred yojanas, Hanuman, the best of monkeys expanded his might and strength. Seeing him, a warrior of great strength, all the monkeys, filled with enthusiasm at once gave up grief and collected together.They rejoiced and propitiated him screaming aloud.
prahṛṣṭā vismitāścaiva vīkṣantē sma samantataḥ.

trivikramakṛtōtsāhaṅ nārāyaṇamiva prajāḥ৷৷4.67.3৷৷


samantataḥ collected together, prahṛṣṭāḥ happily, vismitāścaiva wonder-struck, prajāḥ people, trivikramakṛtōtsāham Lord Visnu's enthusiasm in taking three strides, nārāyaṇamiva like Lord Narayana, vīkṣantē sma they observed.

The monkeys collected together happily, gazing at Hanuman.They were wonder-struck to see Hanuman in that huge form, just as all beings were when they saw Lord Narayana in his incarnation of Vamana.
saṅstūyamānō hanumānvyavardhata mahābalaḥ.

samāvidhya ca lāṅgūlaṅ harṣādbalamupēyivān৷৷4.67.4৷৷


mahābalaḥ mighty, hanumān Hanuman, saṅstūyamānaḥ being praised, harṣāt joyfully, balam strength, upēyivān assumed, lāṅgūlam tail, samāvidhya whirling, vyavardhata grew.

The monkeys praised the mighty Hanuman as he grew in size whirling his tail around joyfully.
tasya saṅstūyamānasya sarvairvānarapuṅgavaiḥ.

tējasāpūryamāṇasya rūpamāsīdanuttamam৷৷4.67.5৷৷


sarvaiḥ by all, vānarapuṅgavaiḥ by monkey leaders, saṅstūyamānasya of him being praised, tējasā with lustre, pūryamāṇasya who was filled, tasya his, rūpam body, anuttamam excellent, āsīt became.

As Hanuman was being praised by the monkey leaders, his body filled with lustre. It looked excellent.
yathā vijṛmbhatē siṅhō vivṛddhō girigahvarē.

mārutasyaurasaḥ putrastathā samprati jṛmbhatē৷৷4.67.6৷৷


vivṛddhaḥ grown, girigahvarē in a mountain cave, siṅhaḥ lion, yathā as, vijṛmbhatē he stretches himself, mārutasya Wind-god's, aurasaḥ putraḥ lawful son, samprati at that time, tathā like that, jṛmbhatē grew.

Just as a lion grown in a mountain cave stretches its body, the Wind-god's son stretched (his limbs) at that time.
aśōbhata mukhaṅ tasya jṛmbhamāṇasya dhīmataḥ.

ambarīṣamivā.dīptaṅ vidhūma iva pāvakaḥ৷৷4.67.7৷৷


jṛmbhamāṇasya on expansion, dhīmataḥ of the wise person, tasya his, mukham face, ādīptam glowing, ambarīṣamiva like a burning oven, vidhūmaḥ smokeless, pāvakaḥ iva fire-like, aśōbhata was shining.

On expansion, wise Hanuman's face was bright, glowing like a burning oven and shining like smokeless fire.
harīṇāmutthitō madhyātsamprahṛṣṭatanūruhaḥ.

abhivādya harīnvṛddhānhanumānidamabravīt৷৷4.67.8৷৷


harīṇām from the monkeys, madhyāt from the midst, utthitaḥ he rose, samprahṛṣṭatanūruhaḥ with the hair bristling on the body, hanumān Hanuman, vṛddhān elderly, harīn monkeys (Jambavan), abhivādya saluted reverentially, idam this word, abravīt said.

Hanuman risen from the midst of the monkeys with his hair bristling on the body (due to expansion of body), saluted reverentially to the elderly monkey Jambavan and said :
arujatsarvatāgrāṇi hutāśanasakhō.nilaḥ.

balavānapramēyaśca vāyurākāśagōcaraḥ৷৷4.67.9৷৷


hutāśanasakhaḥ friend of fire, hutāśana the consumer of oblations, balavān powerful one, apramēyaḥ ca and immesurable, ākāśagōcaraḥ one who wanders in the sky, anilaḥ fire, vāyuḥ wind, sarvatāgrāṇi mountain tops, arujat shattered.

'The Wind-god is a friend of fire who is a powerful consumer of oblations. His strength is immeasurable. He wanders in the sky and shatters the mountain tops.
tasyāhaṅ śīghravēgasya śīghragasya mahātmanaḥ.

mārutasyaurasaḥ putraḥ plavanēnāsmi tatsamaḥ৷৷4.67.10৷৷


śīghravēgasya swift-moving god's, śīghragasya of a swift one, mahātmanaḥ of a great one, tasya his,
mārutasya Wind-god's, aurasaḥ putraḥ lawful-son, aham I am, plavanēna in leaping, tatsamaḥ equal to him, asmi I am.

'I am the lawful-son of the swift-moving Wind-god, Maruta, comparable to him in leaping.
utsahēyaṅ hi vistīrṇamālikhantamivāmbaram.

mēruṅ girimasaṅgēna parigantuṅ sahasraśaḥ৷৷4.67.11৷৷


vistīrṇam vast, expansive, ambaram sky, alikhantamiva as if rubbing , mēruṅ girim Meru mount, asaṅgēna without touching, sahasraśaḥ thousand times, parigantum can go round, utsahēyaṅ hi I wish with all enthusiasm.

'I can with all enthusiasm go round the vast mount Meru a thousand times without resting on it which is as though scratching the sky.
bāhuvēgapraṇunnēna sāgarēṇāhamutsahē.

samāplāvayituṅ lōkaṅ saparvatanadīhradam৷৷4.67.12৷৷


aham I, bāhuvēgapraṇunnēna can drive away with my arms with high speed, sāgarēṇa the ocean, saparvatanadīhradam with mountains, rivers and lakes, lōkam world, plāvayitum to submerge, utsahē eager.

'I can submerge this world including its mountains rivers and lakes. I can push back the sea waters quickly with my arms.
mamōrujaṅghāvēgēna bhaviṣyati samutthitaḥ.

sammūrcchitamahāgrāhassamudrō varuṇālayaḥ৷৷4.67.13৷৷


varuṇālayaḥ abode of Varuna,ocean samudraḥ ocean, mama my, ūrujaṅghāvēgēna with the thrust of my thighs and calf muscles, samutthitaḥ will rise up, sammūrcchitamahāgrāhaḥ the mighty sea crocodiles stunned by the force, bhaviṣyati it will be.

'Thrust by my thighs,the ocean will rise up, carrying with it the shanks and mighty crocodiles stunned by the force.
pannagāśanamākāśē patantaṅ pakṣisēvitē.

vainatēyamahaṅ śaktaḥ parigantuṅ sahasraśaḥ৷৷4.67.14৷৷


pannagāśanam a consumer of snakes, the Garuda, pakṣisēvitē occupied by birds, ākāśē in the sky, patantam flying, vainatēyam to son of Vinata (Garuda), sahasraśaḥ a thousand times, parigantum to go round, aham I, śaktaḥ able.

'I am capable of circumambulating a thousand times the great Garuda who consumes snakes and flies in the sky, the abode of birds.
udayātprasthitaṅ vāpi jvalantaṅ raśmimālinam.

anastamitamādityamabhigantuṅ samutsahē৷৷4.67.15৷৷

tatō bhūmimasaṅspṛśya punarāgantumutsahē.

pravēgēnaiva mahatā bhīmēna plavagarṣabhāḥ৷৷4.67.16৷৷


plavagarṣabhāḥ O bull among monkeys, udayāt from the mountain behind which the sun rises, prasthitam starts, jvalantam blazing, raśmimālinam with rays, ādityam the Sun, anastamitam before he sets, abhigantum to approach, aham I, utsahē rise, tataḥ then, bhūmim earth, aspṛṣṭvā without touching, bhīmēna with a terrific, mahatā with great, pravēgēnaiva with the same high speed, punaḥ again, āgantum to return, utsahē I desire.

'O bull among monkeys! when the Sun rises from behind the eastern mountain it is possible for me to start with him and go to the western horizon and return before the blazing Sun with its beams of light sets. It is also possible for me to descend to the earth with the same speed and return to the Sun without touching the earth.
utsahēyamatikrāntuṅ sarvānākāśagōcarān.

sāgaraṅ kṣōbhayiṣyāmi dārayiṣyāmi mēdinīm৷৷4.67.17৷৷


ākāśagōcarān those that fly in the sky, sarvān all, atikrāntum to overtake, utsahēyam easily, sāgaraṅ ocean, kṣōbhayiṣyāmi I will stir up, mēdinīm earth, dārayiṣyāmi I will tear up.

'If I rise up, I can overtake all those creatures flying in the sky and from there I can stir up the ocean and tear up the earth easily.
parvatāṅścūrṇayiṣyāmi plavamānaḥ plavaṅgamāḥ.

hariṣyāmyūruvēgēna plavamānō mahārṇavam৷৷4.67.18৷৷


plavaṅgamāḥ O monkeys, plavamānaḥ while I leap, parvatān mountains, cūrṇayiṣyāmi can crush them to powder, plavamānaḥ when I leap, ūruvēgēna with the force of my thighs, mahārṇavam vast ocean, hariṣyāmi can pull with me.

'O monkeys! when I leap, I can crush the mountains into powder and pull the vast ocean with me with the force of my thighs.
latānāṅ vividhaṅ puṣpaṅ pādapānāṅ ca sarvaśaḥ.

anuyāsyanti māmadya plavamānaṅ vihāyasā৷৷4.67.19৷৷


adya now, vihāyasā through the sky, plavamānam as I leap, mām me, latānām of creepers, pādapānāṅ ca and of trees, vividham many, puṣpam flower, sarvaśaḥ all over, anuyāsyanti will follow me.

And then as I leap through the sky flowers of many kinds of creepers and trees will follow me.
bhaviṣyati hi mē panthāssvātēḥ panthā ivāmbarē.

carantaṅ ghōramākāśamutpatiṣyantamēva vā৷৷4.67.20৷৷

drakṣyanti nipatiṣyantaṅ ca sarvabhūtāni vānarāḥ!.


vānarāḥ! monkeys! ambarē in the sky, mē I, panthāḥ path, svātēḥ of the constellation of Swati, panthāḥ iva like the path, bhaviṣyati will be, ghōram terrific, ākāśam sky, utpatiṣyantamēva ca as I am flying upward, carantam while I am moving, nipatiṣyantam while I am descending, sarvabhūtāni all creatures, drakṣyanti will see me.

'O monkey! when I fly upward in the dreadful sky or descend down, all creatures will see me, for my path will be the path of the constellation of Swati (a group of stars).
mahāmērupratīkāśaṅ māṅ drakṣyatha vānarāḥ৷৷4.67.21৷৷

divamāvṛtya gacchantaṅ grasamānamivāmbaram.


vānarā: O monkeys, mahāmērupratīkāśam like the great mount Meru, divam sky, āvṛtya after enveloping, gacchantam while I go, ambaram the sky, grasamānam iva like the one swallowing the sky, mām me, drakṣyatha you will see.

'O monkeys! when I fly in the sky like the great mount Meru, you will see me as if I am swallowing the sky because I will be enveloping it with my strides.
vidhamiṣyāmi jīmūtānkampayiṣyāmi parvatān৷৷4.67.22৷৷

sāgaraṅ śōṣayiṣyāmi plavamānassamāhitaḥ.


samāhitaḥ a composed self, plavamānaḥ while I am leaping, jīmatān clouds, vidhamiṣyāmi I scatter them up,parvatān all mountains, kampayiṣyāmi I will shake up, sāgaram ocean, śōṣayiṣyāmi I will agitate

vainatēyasya yā śaktirmama sā mārutasya vā৷৷4.67.23৷৷

ṛtē suparṇarājānaṅ mārutaṅ vā mahājavam.

na tadbhūtaṅ prapaśyāmi yanmāṅ plutamanuvrajēt৷৷4.67.24৷৷


vainatēyasya Garuda's, mārutasya vā Maruta's, yā such, śaktiḥ capacity, sā that, mama my, plutam flying, mām me, yat such, bhūtam a creature, anuvrajēt that can follow, tat that, suparṇarājānam king of vultures, mahājavam speedy, mārutaṅ vā ṛtē or excepting the wind, na prapaśyāmi I do not see.

'Only Garuda and Maruta have the capacity to fly like me. No one other than the king of vultures and the Wind-god have the speed to fly like me.
nimēṣāntaramātrēṇa nirālambanamambaram.

sahasā nipatiṣyāmi ghanādvidyudivōtthitā৷৷4.67.25৷৷


ghanāt from the, utthitā generated, vidyudiva like the lightning, nimēṣāntaramātrēṇa in less than a moment, sahasā at once, nirālambanam that which has no support, ambaram sky, nipatiṣyāmi I will land.

'Just as the lightning generated by the clouds lands at once flying in the sky without any support I can also land in less than a moment.
bhaviṣyati hi mē rūpaṅ plavamānasya sāgarē.

viṣṇōrvikramamāṇasya purā trīnvikramāniva৷৷4.67.26৷৷


sāgarē in the ocean, plavamānasya while I am leaping over, mē my, rūpam form, purā earlier, trīn three, vikramān strides, prakramamāṇasya who advanced, viṣṇōḥ iva like Visnu, bhaviṣyati will be

buddhyā cāhaṅ prapaśyāmi manaścēṣṭā ca mē tathā.

ahaṅ drakṣyāmi vaidēhīṅ pramōdadhvaṅ plavaṅgamāḥ৷৷4.67.27৷৷


plavaṅgamāḥ O monkeys, aham I, buddhyā with my intellect, prapaśyāmi I can visualise, mē my, manaścēṣṭā ca my feeling in mind, tathā so also, aham I am, vaidēhīm Vaidehi, drakṣyāmi I will see, pramōdadhvam be happy.

'O monkeys! I have a feeling in my mind that I will see Vaidehi. Be happy.
mārutasya samō vēgē garuḍasya samō javē.

ayutaṅ yōjanānāṅ tu gamiṣyāmīti mē matiḥ৷৷4.67.28৷৷


vēgē in speed, mārutasya Maruta's, samaḥ equal, javē in rapidity, garuḍasya Garuda's, samaḥ equal, yōjanānām of yojanas, ayutam ten thousand, gamiṣyāmīti I will go, mē my, matiḥ feeling.

'I am equal to Maruta and Garuda in speed. I feel I can cover ten thousand yojanas (at a stretch).
vāsavasya savajrasya brahmaṇō vā svayambhuvaḥ.

vikramya sahasā hastādamṛtaṅ tadihānayē৷৷4.67.29৷৷

laṅkāṅ vāpi samutkṣipya gacchēyamiti mē matiḥ.


vikramya after advancing, savajrasya of that Indra the wielder of thunderbolt, vāsavasya Vasava's, svayambhuvaḥ of the self- born, brahmaṇō vā of the ceator Brahma even, hastāt from his hand, sahasā at once, amṛtam nectar, iha here, ānayē I will get, laṅkām Lanka, samutkṣipya vāpi uprooting, gacchēyam I can go, iti this way, mē my, matiḥ feel in mind.

'I think I can encounter Indra, wielder of the thunderbolt and obtain nectar from his hands. I can even confront Brahma, the self-born creator courageously. I can even uproot Lanka and carry it.'
tamēvaṅ vānaraśrēṣṭhaṅ garjantamamitaujasam৷৷4.67.30৷৷

prahṛṣṭā harayastatra samudaikṣanta vismitāḥ.


tatra there, ēvam in that way, garjantam roaring aloud, amitaujasam shining brilliantly, tam him, vānaraśrēṣṭham best of monkeys, harayaḥ monkeys, prahṛṣṭāḥ joyful, vismitāḥ amazed, samudaikṣanta all looked at him.

The monkeys looked at him and were amazed, happy to see him roaring and shining in brilliance.
tasya tadvacanaṅ śrutvā jñātīnāṅ śōkanāśanam৷৷4.67.31৷৷

uvāca parisaṅhṛṣṭō jāmbavānharisattamaḥ.


tasya his, tat that, jñātīnām of the kith and kin, śōkanāśanam remover of grief, vacanam words, śrutvā on hearing, harisattama: finest of monkeys, jāmbavān Jambavan, parisamhṛṣṭaḥ very glad, uvāca said.

Jambavan, the finest of the monkeys, felt very glad on hearing his words which put an end to the sorrow of the kith and kin and said:
vīra! kēsariṇaḥ putra! hanumānmārutātmaja!৷৷4.67.32৷৷

jñātīnāṅ vipulaśśōkastvayā tāta praṇāśitaḥ.


vīra! O hero, kēsariṇaḥ Kesari's, putra son, mārutātmaja! O son of Marutha, tāta O dear, tvayā by you, jñātīnām of the kith and kin, vipulaḥ profound, śōkaḥ grief, praṇāśitaḥ has been removed.

'O son of Kesari! O son of Maruta! O hero! you have removed the great grief of your race, dear!
tava kalyāṇarucayaḥ kapimukhyāssamāgatāḥ৷৷4.67.33৷৷

maṅgalaṅ kāryasiddhyarthaṅ kariṣyanti samāhitāḥ.


tava your, kalyāṇarucayaḥ well wishers, samāgatāḥ collected, kapimukhyāḥ chiefs of monkeys, samāhitāḥ collected together, kārya(artha)siddhyartham to achieve your objective, maṅgalāṅ
auspicious prayers, kariṣyanti they will offer.

ṛṣīṇāṅ ca prasādēna kapivṛddhamatēna ca৷৷4.67.34৷৷

gurūṇāṅ ca prasādēna plavasva tvaṅ mahārṇavam.


ṛṣīṇām of sages, prasādēna by the grace, kapivṛddhamatēna ca elderly monkeys', gurūṇām of elderlies, prasādēna by grace, ca and, tvam you, mahārṇavam vast ocean, plavasya cross.

'By the blessings of the sages and by the grace of the elderly monkeys may you cross over the vast ocean.
sthāsyāmaścaikapādēna yāvadāgamanaṅ tava৷৷4.67.35৷৷

tvadgatāni ca sarvēṣāṅ jīvanāni vanaukasām.


tava your, āgamanaṅ yāvat awaiting your arrival, ēkapādēna on one foot, sthāsyāmaḥ we will stand, sarvēṣām of all of us, vanaukasām of forest-dwellers, jīvanāni lives, tvadgatāni will depend upon you.

tatastu hariśārdūlastānuvāca vanaukasaḥ৷৷4.67.36৷৷

nēyaṅ mama mahī vēgaṅ laṅghanē dhārayiṣyati.


tataḥ then, hariśārdūlaḥ tiger among monkeys, tān to those, vanaukasaḥ monkeys, uvāca said, iyaṅ this, mahī earth, mama my, vēgam speed, laṅghanē while crossing, na dhārayiṣyati it cannot sustain.

Then the tiger among monkeys, Hanuman said to those forest-dwellers (monkeys), 'The earth cannot bear the thrust of my leaping.
ētānīha nagasyāsya śilāsaṅkaṭaśālinaḥ৷৷4.67.37৷৷

śikharāṇi mahēndrasya sthirāṇi sumahānti ca.


śilāsaṅkaṭaśālinaḥ the rocks of the mountain ranges, asya of this, mahēndrasya nagarasya Mahendra mountain's, ētāni these, śikharāṇi peaks, sthirāṇi stable, sumahānti ca are very huge.

'The rocks on the peaks of the ranges of mount Mahendra cannot with stand it, although they are huge and firm.
ēṣu vēgaṅ kariṣyāmi mahēndraśikharēṣvaham৷৷4.67.38৷৷

nānādrumavikīrṇēṣu dhātuniṣyandaśōbhiṣu.


nānādrumavikīrṇēṣu scattered with different kinds of trees, dhātuniṣyandaśōbhiṣu shining with different kinds of minerals, ēṣa: here I am, mahēndraśikharēṣu peaks of mountain Mahendra, aham I, vēgam speed, kariṣyāmi I will do.

'I will pick up speed on the peaks of mount Mahendra filled with different kinds of trees and minerals.
ētāni mama niṣpēṣaṅ pādayōḥ plavatāṅ varāḥ৷৷4.67.39৷৷

plavatō dhārayiṣyanti yōjanānāmitaśśatam.


itaḥ from here, yōjanānām of yojanas, śatam one hundred, plavataḥ for me as I leap, mama to me, niṣpēṣaṅ crushing force of, pādayōḥ of both feet, plavatāṅ varā: best among those who leap, dhārayiṣyanti will withstand.

'O great monkeys! these mountain peaks can withstand the crushing force of my feet as I leap over a hundred yojanas.
tatastaṅ mārutaprakhyassaharirmārutātmajaḥ৷৷4.67.40৷৷

ārurōha nagaśrēṣṭhaṅ mahēndramarimardanaḥ.

vṛtaṅ nānāvidhaiḥ vṛkṣairmṛgasēvitaśādvalam৷৷4.67.41৷৷

latākusumasambādhaṅ nityapuṣpaphaladrumam.

siṅhaśārdūlacaritaṅ mattamātaṅgasēvitam৷৷4.67.42৷৷

mattadvijagaṇōdghuṣṭaṅ salilōtpīḍasaṅkulam.


tataḥ then, mārutaprakhyaḥ as eminent as the Wind-god, mārutātmajaḥ son of the Wind-god, arimardanaḥ crusher of enemies, saḥ hariḥ that monkey, nānāvidhaiḥ with several, vṛkṣaiḥ trees, vṛtam covered, mṛgasēvitaśādvalam grassy land inhabited by deer, latākusumasambādham filled with creepers and fragrant flowers, nityapuṣpaphaladrumam ever with trees full of flowers and fruits, siṅhaśārdūlacaritaṅ where lions and tigers move, mattamātaṅgasēvitam inhabited by proud elephants, mattadvijagaṇōdghuṣṭam filled with flocks of intoxicated birds, salilōtpīḍasaṅkulam full of water falls, nagaśrēṣṭham great mountain, mahēndram Mahendra, ārurōha ascended.

The son of Maruta, who was as eminent as the Wind-god, the crusher of enemies ascended the great mountain Mahendra, full of grassland inhabited by deer, thickly grown with various trees and creepers full of fragrant flowers and fruits, where roam lions and tigers and proud elephants, a place that echoes with sounds of intoxicated birds and waterfalls.
mahadbhirucchritaṅ śṛṅgairmahēndraṅ sa mahābalaḥ৷৷4.67.43৷৷

vicacāra hariśrēṣṭhō mahēndrasamavikramaḥ.


mahēndrasamavikramaḥ equal to Indra in valour, mahābalaḥ mighty, hariśrēṣṭhaḥ best of the monkeys, mahadbhi: great, śṛṅgaiḥ with peaks, ucchritam high, tam him, mahēndram Mahendra, vicacāra strode.

The mighty, pre-eminent monkey who was equal to Indra in valour took a leap from the high peaks of the tall mountain, Mahendra৷৷
pādābhyāṅ pīḍitastēna mahāśailō mahātmanā৷৷4.67.44৷৷

rarāja siṅhābhihatō mahānmatta iva dvipaḥ.


mahātmanā by great self, tēna by him, bāhubhyām with both his shoulders, pīḍitaḥ crushed, mahāśailaḥ mighty mountain, siṅhābhihataḥ struck by a lion, mattaḥ proud, mahān great, dvipaḥ iva like an elephant, rarāja looked.

Crushed by the feet of the great self, Hanuman, the huge mountain looked like a proud elephant struck by a lion.
mumōca salilōtpīḍānviprakīrṇaśilōccayaḥ৷৷4.67.45৷৷

vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ.


viprakīrṇaśilōccayaḥ scattered rocks, vitrastamṛgamātaṅgaḥ terrified deer and elephants, prakampitamahādrumaḥ violently shaken up trees, salilōtpīḍān poured out gushing streams of water, mumōca released.

The rocks of the mountain got scattered by the force. The deer and elephants were terrified. The trees were shaken up violently and streams of water gushed forth.
nānāgandharvamithunaiḥ pānasaṅsargakarkaśaiḥ৷৷4.67.46৷৷

utpatadbhiśca vihagairvidyādharagaṇairapi.

tyajyamānamahāsānussannilīnamahōragaḥ৷৷4.67.47৷৷

calaśṛṅgaśilōdghātastadā.bhūtsa mahāgiriḥ.


tadā then, saḥ mahāgiriḥ that great mountain, pānasaṅsargakarkaśaiḥ by those whose behaviour was rough in a drunken state, nānāgandharvamithunaiḥ by different groups of copulating gandharvas, utpatadbhi: by those flying, vihagaiśca by birds in the sky, vidyādharagaṇairapi hosts of vidyadharas, tyajyamānamahāsānuḥ abandoned by the vast mountain slopes, sannilīnamahōragaḥ with serpents resting, calaśṛṅgaśilōdghātaḥ the rocks shaken up on mountain tops, abhūt appeared.

Shaken by the rude shock, couples of intoxicated gandharvas left in a huff the vast slopes of the great mountain. Flocks of birds and groups of vidyadharas flew away. The serpents went into hiding. Rocks fell off the shaken mountain.
niśśvasadbhistadā.rtaistu bhujaṅgairardhani:sṛtaiḥ৷৷4.67.48৷৷

sapatāka ivābhāti sa tadā dharaṇīdharaḥ.


tadā then, saḥ that, dharaṇīdharaḥ holder of the earth, mountain, niśvasadbhi: hissing out of the rocks, ardhani:sṛtaiḥ protruding half of their body, bhujagaiḥ serpents, sapatākaḥ iva like the flags, ābhāti appeared.

The serpents with their bodies half protruded out of the rocks and hissing looked like flags planted on the mountain.
ṛṣibhistrāsasambhrāntaistyajyamānaḥ śilōccayaḥ৷৷4.67.49৷৷

sīdanmahati kāntārē sārthahīna ivādhvagaḥ.


trāsasambhrāntai: by those alarmed and agitated, ṛṣibhiḥ by sages, tyajyamānaḥ being abandoned, śilōccayaḥ the mountain, sārthahīnaḥ berefit of a caravan, mahati in a great, kāntārē in the forest, sīdan while worrying, adhvagaḥ iva like the traveller.

The alarmed and agitated sages abandonned the mountain peaks.The mountain appeared like a lone traveller separated from the caravan in the great forest.
savēgavān vēgasamāhitātmā

haripravīraḥ paravīrahantā.

manassamādhāya mahānubhāvō

jagāma laṅkāṅ manasā manasvī৷৷4.67.50৷৷


vēgavān speeds, vēgasamāhitātmā fixing his attention on speed, paravīrahantā destroyer of enemy
warriors, manasvī sensitive , mahānubhāvaḥ noble, saḥ that, haripravīraḥ heroic monkey manaḥ in mind, samādhāya composed, manasā mentally, laṅkām Lanka, jagāma reached.

Magnanimous, wise and heroic Hanuman, destroyer of enemy warriors, fixed his attention on speed, betook himself mentally to Lanka (ere he reached it physically).
ityārṣē śrīmadrāmāṇayē vālmīkīya ādikāvyē kiṣkindhākāṇḍē saptaṣaṣṭitamassargaḥ৷৷
Thus ends the sixtyseventh sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.