Content

तस्मिन्नुपरते शब्दे दिव्ये श्रोत्र सुखे नृणाम्।

ददर्श भारतं सैन्यं विधानं विश्वकर्मणः।।2.91.28।।

Translation

नृणाम् for men, शोत्रसुखे pleasing to the ears, तस्मिन् when that, दिव्ये celestial, शब्दे sound, उपरते had subsided, भारतम् relating to Bharata, सैन्यम् army, विश्वकर्मणः Visvakarma's, विधानम् the creations, ददर्श he beheld.

When the celestial sounds pleasing to the ears of men had subsided, the army of Bharata beheld the wonderful creations of Visvakarma.