Content

sarvōhyabhijanaśśrīmān śrīmatassatyavādinaḥ.

nālakṣayata rāmasya kiñcidākāramānanē৷৷2.19.36৷৷

Translation

śrīmān glorious, sarvaḥ all, abhijanaḥ people around him, śrīmataḥ of the dignified, satyavādinaḥ of the truthful, rāmasya Rama's, ānanē in the countenance, kiṅcit even a little, ākāram change, nālakṣayata did not see.

All the glorious people around him did not observe any change in the countenance of that dignified and truthful Rama.