Content

tadāsanavaraṅ prāpya vyadīpayata rāghavaḥ৷৷2.3.35৷৷

svayaiva prabhayā mērumudayē vimalō raviḥ.

Translation

rāghavaḥ son of the Raghus (Rama), tat āsanavaram that lofty seat, prāpya having received, udayē in the morning, vimalaḥ translucent, raviḥ sun, mērumiva like Meru (mountain), svayā of his own, prabhayā with his rays, vyadīpayata shone.

The lofty seat Rama occupied was illuminated by him resplenderce like mount Meru in the translucent rays of the morning Sun.