sa hi dēśastu vadhyasya rāvaṇasya durātmanaḥ৷৷4.41.25৷৷
rākṣasādhipatērvāsassahasrākṣasamadyutēḥ.
Translation
tatra sītā there Sita, viśēṣataḥ specially there, sarvātmanā by all, mārgitavyā search for, saḥ that, dēśaḥ region, vadhyasya who deserves to be killed, durātmanaḥ of the evil-minded, rākṣasādhipatēḥ of the lord of demons, sahasrākṣasamadyutēḥ equal to thousand-eyed Indra in radiance, rāvaṇasya Ravana's, vāsaḥ abode.