Content

dakṣiṇasya samudrasya madhyē tasya tu rākṣasī৷৷4.41.26৷৷

aṅgārakēti vikhyātā chāyāmākṛṣya bhōjinī.

Translation

tasya of that, samudrasya of the sea, madhyē in the midst, chāyām shadow, ākṛṣya after catching, bhōjinī she swallows, aṅgārakēti Angaraka by name, vikhyātā famous, rākṣasī ogress.

'In the midst of the southern sea is a famous ogress, Angaraka (also Simhika) by name who swallows humans by capturing them even by their shadows.