Content

sa bāṣpapūrṇēna mukhēna vīkṣya

kṣaṇēna nirviṇṇamanā manasvī.

jagāma rāmasya śanaissamīpaṅ

bhṛtyairvṛtasamparidūyamānaḥ4.24.2৷৷

Translation

bāṣpapūrṇēna filled with tears, mukhēna face, kṣaṇēna for a moment, vīkṣya glanced, nirviṇṇamanāḥ depressed soul, manasvī highly sensitive, saḥ Sugriva, samparidūyamānaḥ pained, bhṛtyaiḥ by attendants, vṛtaḥ surounded, śanaiḥ slowly, rāmasya to Rama, samīpam presence, jagāma reached.

Face drenched with tears, highly sensitive Sugriva glanced at Tara for a moment.
Pained and depressed at heart, and surrounded by attendants, he slowly approached Rama.